पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/259

पुटमेतत् सुपुष्टितम्
२१४
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनः अस्पृहारूपमस्तेयमिति । ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः ।विषयाणामर्जनरक्षणक्षयसङ्ग:हिंसादोषदर्शनादस्वीकरणं अपरिग्रह इत्येते यमाः ।। ३० ॥ ते तु -

[ सूत्रम् ]

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥३१॥

[ भाष्यम् ]

तत्राहिंसा जात्यवच्छिन्ना-मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र हिंसा ।

[ विवरणम् ]

 उक्तं च 一

 "सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।

 प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥” इति ।

{{gap}}स्तेयं अशास्त्रपूर्वं द्रव्याणां परतः स्वीकरणं स्पृहानिमित्तम् । यत् स्तेयं तत्प्रतिषेधस्तु न स्पृहालूनां सम्भवतीति तस्यैव स्तेयस्य प्रतिषेधस्तु । सः अस्पृहारूपमस्तेयमुच्यते ॥ −

 ब्रह्मचर्यं गुप्तेन्द्रियस्य गुप्तान्येन्द्रियस्य पुरुषस्य अब्रह्मचर्यार्थवाङ्मनसादिवृत्तिशून्यस्य उपस्थेन्द्रियसंयम इति ॥

 विषयाणामार्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणम् अनुपादानं अपरिग्रहः । न पुनरसामर्थ्येनास्वीकरणम् । इत्येते यमाः ॥ ३० ॥

 अन्यधर्माणां जातिदेशकालाद्यवच्छेदेनानुष्ठानादिहापि तथा प्रसङ्ग इति तत्प्रतिषेधायाह--एते त्विति । एते त्वहिंसादयो महाव्रतसंज्ञाः संन्यासवतामनुष्ठानीयाः । कीदृशास्ते महाव्रतनामान इति--जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । महश्च तत् व्रतं च महाव्रतम् । महत्त्वं च सार्वभौमत्वम् ॥

 कथं पुनर्जात्याद्यनवच्छिन्नत्वमेषामिति अनवच्छेदप्रतिपादनाय व्यतिरेकेण अहिंसामुदाहरति-तत्र अहिंसा जात्यावच्छिन्ना मत्स्यबन्धकस्य मत्स्येष्वेव नान्यत्र मत्स्यजातेर्हिंसा । सा च मत्स्यजात्यवाच्छिन्ना मत्स्यभूमिमनश्नुवाना वर्तत इति असार्वभौम्येव ॥