पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/50

पुटमेतत् सुपुष्टितम्
xlvi
विषयः पृष्ठम्
८. वासनानां कर्मानुगुणत्वम् ३२४
९. व्यवहितवासनानामप्यव्यवधानोपपत्तिः ३२६
१०. वासनानामनादित्वम् ३२८
११. अनादित्वेऽपि वासनानामुच्छेदः ३३१
१२. धर्माणामध्वभेदपरिणामः ३३३
१३. धर्माणां गुणत्वकथनम् ३३७
१४. वस्तुगतैकत्वव्यवहारनिमित्तोक्तिः ३३८
१५. अर्थज्ञानभेदसाधनम् ३४१
१६. अर्थस्य ज्ञानसहभावित्वखण्डनम् ३४४
१७. चित्तपरिणामित्वव्यञ्जनम् ३४६
१८. पुरुषापरिणामित्वोक्तिः ३४७
१९. चित्तस्य स्वयंप्रकाशत्वाभावः ३४९
२०. चित्तस्य स्वाभासत्वे दोषः ३५१
२१. चित्तान्तरभास्यत्वे च चित्तस्य, दोषः ३५२
२२. अपरिणामिन्या अपि चितितो बुद्धिवेदनम् ३५४
२३. चित्ते सर्वार्थत्वस्यौपाधिकत्वम् ३५५
२४. चित्तातिरिक्तचेतने हेत्वन्तरम् ३५८
२५. आत्मज्ञानाधिकारिपरिचयः ३६०
२६. आत्मज्ञानाधिकारिचित्तस्वरूपम् ३६१
२७. विवेकिनो व्युस्थितचित्तत्वे हेतुः ३६२
२८. विवेकिनो व्युत्थितचित्तत्वनिराकृतिप्रकारः "
२९. प्रसंख्याननिरोधोपायः ३६३
३०. धर्ममेघसमाधिफलम् "
३१. धर्ममेघकाले चित्तावस्थाकथनम् ३६४
३२. गुणपरिणामक्रमसमाप्तिः ३६५
३३. क्रमलक्षणम् "
३४. कैवल्यस्वरूपम् ३६८

॥ समाप्तेयं योगसूत्रविषयानुक्रमणिका ॥