पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
[१ समाधिपादे]
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

       नमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा
      दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयमतो
      विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं
      तामापि ख्याति निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स .
      निर्मजः समाधिः । न तत्र किंचित्संप्रज्ञायत इत्यसंप्रज्ञातः ।
      द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥

  हनिहेतुं चितिशक्तेश्चोपादानहेतुं निरोधसमाधिमवतारयितुं चितिशक्तेः साधुतामसाधुतां च
  विवेकल्यातेर्दर्शयति--चितिशक्तिरित्यादि । सुखदुःखमोहात्मकत्वमशुद्धिः । सुखमो-
  हावपि हि विवेकिनं दुःखाकुरुतः । अतो दुःखबद्धेयौ । तथा चातिसुन्दरमप्यन्तवडुनोति।
  तेन तदपि हेयमेव विवेकिनः । सेयमशुद्धिरन्तश्च चितिशक्तौ पुरुषे न स्त इत्युक्तम्---
  शुद्धा चानन्ता चेति । ननु सुखदुःखमोहात्मकशब्दादीनियं चेतयमाना तदाकारापन्ना
  कथं विशद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथमनन्तेत्यतः उक्तम्--दर्शितविष-
  येति । दर्शितो विषयः शब्दादिर्यस्यै सा तथोक्ता । भवेदेतदेवं यदि बुद्धिवञ्चितिशक्ति-
  विषयाकारतामापयेत, किंतु बुद्धिरेव विषयाकारेण परिणता सत्यतदाकारायै चितिशक्त्यै
  विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते । ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तः
  कथं विषयवेदनं विपयारोहे वा कथं न तदाकारापत्तिरियत उक्तम्--अतिसंक्रमेति ।
  प्रतिसंक्रमः संचारः। स चितेर्नास्तीत्यर्थः । स एव कुतोऽस्या नास्तीयत उक्तम्--अपरि-
  णामिनीति । न चितेत्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति । येन क्रिया.
  रूपेण परिणता सती बद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विष.
  यसंवेदनमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति । विवेकख्यातिस्तु बुद्धिसत्त्वा-
  स्मिकाऽशोभनेत्युक्तम्-- अतश्चितिशक्तेविपरीतेति । यदा च विवेकख्यातिरपि हेया
  तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । ततस्तद्धेतोनिरोधसमाधेरवतारो
  युज्यत इत्याह---अतस्तस्यामिति । ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकल्या-
  तिमपि निरुणद्धीत्यर्थः । अथ निरुद्ध शेषवृत्ति चित्तं कीदृशमित्यत आह--तदवस्थ.
  मित्यादि ।' स निरोधोऽवस्था यस्य तत्तथोक्तम् । निरोधस्य स्वरूपमाह--'स निर्बीज
  इति । क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं तस्मानिर्गत इति निर्बीजः । अस्यैव
  योगिजनप्रसिद्धामन्यर्थसंज्ञामादर्शयति--न तत्रेति । उपसंहरति--द्विविधः स योग-
  चित्तत्तिनिरोध इति ॥ २॥