पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः पटलः ॥



 अब प्रवक्ष्यामि मुदुर्लभायै
  विद्या विशिष्ट मिपुराभिधानाम् ।
 घात्रीप्रभेदापि जगल्यवान-
  निशल्पकारा* प्रिदशाभिवन्या ॥१॥

 निर्षिसगा पुराभवला.
  अयीमयत्वाच पुरैय देण्याः ।
 पत्रिलोक्या अपि पूरणस्ता-
  प्रायोऽम्धिानयात्रिपुरनि नाम ॥ २ ॥

 ब्योमेन्दुवप्रयधरविन्दुभिरेफमन्य-
  दफायदफन्द्रसिखिभिः सरमाईच।
 अन्यरघु शीसफरपायकमन्वमन्तै-
  गरिमीभिरदिना त्रिपुरति विद्या ॥३॥


1. घर निभेकर 9. निशमेहर.