पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
दशमः पटलः ।


वर्णान्प्रानुगवांश भूपरयुगे सिंहाख्यचिन्तामणि
 लिख्यातन्त्रमा पदुःपशमनायोक्तं पुरा देशिकैः ॥८॥

 वहिरपि पोसमापन
  वृत्तविचित्र घ राशिनी थियुतम् ।
 रचयेन्मण्डलमेव
  पुनर्यथोक्तं निधापर्यत्कलशम् ॥ ५ ॥

भावावजावरणमनु दृढखिकायाम्चतम्रो
 मायायाः पोहशविकृतिद्वन्दसंख्याक्रमेण ।
सार्ध भूवश्वतमुभिरयो पष्टिीभोपाल-
 आरिटयमपि समभ्वर्षयक्तिनमः ॥१०॥

काली विकराली च उमा देवी सरस्वती ।
दुर्गा शपी या समीः युतिः स्मृतिधृती स्था ॥ १९ ॥

अदा मेघा मतिः कान्तियां पांडशशकयः ।
विद्याहीयुष्यः प्रज्ञा सिनीवाली कुष्टस्तथा ॥ १२ ॥

रद्रवीया प्रभानन्दा पोषणी सद्धिदा शुभा।
कालरात्री महारानी भद्रकाली कपालिनी ॥ १३ ॥