पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
द्वादशः पटलः ।


सस्वर्णवेयष्टमी
 द्वाः पूज्ये पुनर्जयाविजये।
पुष्पा घरकेशो
 जगुयरः फिकरच तत्पुरवः ॥३६॥

अगणेशान्वनकुसुम-
 नरपि धूपदीपनैवेदैः।
प्रवरेश्च नृचगीतैः
 समवेलिभारमनपनुः ॥ ३७॥

जपानपूजाभेदे-
 शिनि सिद्ध मन्त्रजापिनी मन्त्र।
नारीनरनरपतयः
 कुर्वन्ति सदा नमस्यियामम ॥ ३८ ॥

चियाधयाँ पक्ष्या
 समुरासुरसिद्भधारणभमदाः ।
स्वप्सरसश्च विशिष्टाः
 साधकसन पेतसाकलिताः ॥ ३९ ॥