पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
प्रपञ्चसारे


अरुणोत्पलन पुण्य
 मधूकरसिद्धयेऽशोफैः।
पुत्रात्यै पाटलः
 खसि सिम्बन पिविष्टपै।। ५८॥

नीलोत्पलकस्तृष्टी
 चम्पक: कनकसिद्धये पयैः।
सह किंशुकैश्च सों-
 पद्रनशान्त्यै स साधको जुयात् ।। ४९ ॥

हुतसंख्यासाइली
 नियुता नाथायुतान्तिकी भवति ।
यावसंख्यो होम-
 स्तावजाप्यश्व मन्त्रिणा मन्त्रः ॥५०॥

अनुमन्त्रिवैश्य वारिभि-
 रासेफः श्वेल शान्तिकुदसि ।
वनमयष्टिपातो
 मन्त्रिपुष्टकोदकाइतिश्च तथा ।। ५१॥