पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
द्वादशः पटलः ।


 तुकर्बरधानाचा
  सौ। नयुधिषयहादिरुजः।
 सधम्नस्थापनमपि
  विषभूताविप्रमान्तिककरति ।। ५२ ।।

भारण्या मध्ये सतारे मनुमय शासंयुफाशपुटेपु
 प्रादक्षिण्यन शादिकमभुविलिखेडादशावृत्ति मन्त्री ।
विशडुम्द्वारशूलफलितविरचितं यन्त्रमनमुहम
 असं श्वेलपहाठि टूनि विजयरमाप्रद कीमिदं च ।।

आश्या मध्यातानले लिखतु दिपविष्यश्च स्युः सई
 करणापतिपदने शैवादि कालीमनुप ।
नत्यादि या प्रमाक्रमपूतं पाहोजरात
 प्रोक्तं निपहचत्रमन्तकारप्राप्तिपद रियाम् ॥ ५४॥

 कालीमाररमालीका
  बीममोक्षमोनली ।
 मामादलसदमामा
  रक्षनत्यत्यनक्षरः ॥ ५५ ॥


1.हरणाया. धम