पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९४
प्रपञ्चसारे


पीठं पूर्ववदभ्यर्य सम्मावाचापि पूजयेत् ।
अन्नश्च शक्तिमिलोंकपालवी समाहितः ।। ८२ ।।

निसा निरखना किन्ना टेदिनी मदनातु।।
मददना द्राविणी घ द्रविणा शक्तयो मताः ।। ८३ ।।

 प्रजपेत्तमदा विचिन्त्य यो का
  शयनस्पो मनुवित्तहसमानम् ।
 निशि मारशिलीमुखाहतामी
  नांचरासा महिला समेति ।। ८४ ॥

 नित्याभिः सदशतरा न सन्ति लोफे
  लक्ष्मीदा जगदनुरखनाथ मासाः ।
 तरमापाशुभमठयों' मजन्तु नित्यं
  जापाघांनुक्सयपासनाविशेपेः ।। ८५


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टमः पटलः ।



1.तियायो