पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः पटलः ॥



अत्र चन्द्रमनुं वक्ष्य सजपा हुनादिकम् ।
हिताय मन्षिणां सायंविधानं च समासतः ॥ १ ॥

भृगुः समयः सार्धेन्दुपिन्द्रहीनः पुनश्च सः।
वियानन्ती मान्तनती मन्त्रोऽयं सोमदैवतः ।।२।।

घभाजा स्ववीजन कुर्यादङ्गानि ये कमान् ।
विचिन्तयत्पुनमन्त्री ययावन्मन्बदेवताम ॥ ३ ॥

 अमलफमलसंस्थः सुप्रसनाननेन्दु-
  वरदगुदहस्सम्यासहारादिभूपः।
 स्फटिकरजतवों यातिप्राप्तये यो
  भवतु भवभीष्टोरघातिताकः पाशाङ्कः ॥ ४ ॥

दीक्षितः प्रजन्मन्धी रसला मनुं वशी ।
पञ्चमीसमीपञ्चदशीपु तु विशेषतः ॥ ५ ॥