पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५९
षोडशः पटलः ।


मधुरनयमिक्ताभिळजामिः सामवालम् ।
जुहुयात्कम्यका वा कन्यका वा बानी ।। ५७ ।।

चतुभ्यो सालिकरस्तु होमः सरः पित्यावहः ।
इदिषा सिकन मायादो हुक्तः ॥ ५८ ॥

'ध्यनलाणमुद्राभिनेझिशि चतुर्दिनम् ।
इष्टार्थसिद्धयै मनिमा सशः संवादसिद्धये ॥ ५९ ॥

ईश गम यात्वा मन्त्री बौथः सुधामयः ।
दिनादौ दिनातस्य तर्पयेन्मस्नमें मुधीः ॥ ६॥

चस्वारिंशमतापूर्व तरपूर्व वा चतुःपनम् ।
चत्वारिंशदिनातच काहिता लिहिण्यांत्र ॥ ६ ॥

नवनौये नोतिश्यायनुलोमविलोमासम् ।
उदरस्भिवसाध्याख्यं मद्धोज विप्रतिष्ठितम् ।। १२ ॥

समीरण प्रतिष्ठाप्य जप्नायशवसंरणकम् ।
तूणी प्रभाक्षाय देतत्सतरायावतीकरम् ।। ६३ ।।

 अन्स्यासनोऽय मूक्ष्मा
  लोहितमोऽग्निः पुनः स एव स्यात् ।


1. वायत. ५. सरप्रद तिम्.