पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७४
प्रपञ्चसारे


साया निर्मलं तं निरुपममजरं पूजयत्रीलमास
 मन्त्री विश्वोदयस्थित्यपहरणपर मुक्ति वासुदेषम् ॥ ४९।

 त्रिकाळमेवं प्रविचिन्त्य शाह्मिण
  प्रपूजयन्यो मनुजो महामनाः ।
 स धर्ममर्थ सुसुख भियं परा-
  मवाय देवापदि मुरितमाप्नुयात् ।। ५ ।।

धाम मच्छन्नगरमपि वा मन्त्रजापी मनुष्यो
 देवशं ते मुखमनु मुहुस्तर्पये दुग्धघुद्ध्या ।
शुद्धस्तोय: स तु बहुर सापतमाहारजावं
 दद्याग्निसं प्रचुरधनधान्यांशुकायमुकुन्दः ।। ५१ ॥

भिक्षासिदिनमनु तमेवं विचिन्त्यात्मरूप
 गोपनीभ्यो मुहुरपहरन्त मनाभि: सहव ।
लीलावृत्या सलिनललितवेष्टितर्दुग्धसर्पि-
 भ्यागं चा स पुनरभितामेति भिक्षां गृहेभ्यः 11 ५२ ॥

 ध्यानी मन्त्री मन्त्रजापीच नियं
  यहाम्छन्यत्र यत्र प्रयादि ।