पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९४
प्रपञ्चसारे


 पीठास्यमन्त्रपश्चिम
  मथ गन्धायैश्व सम्यगुपचारैः ॥ ९ ॥

प्रणवै हृदयं च प्रोकरवा भावतपयम् ।
थिण्याये च सभाभाष्य सर्वभूतात्मनेपदम् ॥१०॥

यासुदेवाय सर्वात्मसंयोगपदमुञ्चरेत् ।
योगपधप प्रोक्ता सतः पीठात्मने नमः ॥ ११ ॥

सनमन्त्रमबद्धाशा मन्त्रणासन्नौ न्यसेत् ।
विन्यस्त मन्मन्त्री मन्त्रवारमको हरिः ।। १२॥

 माघारद्वदनदा:पदभूलनाभी
  कण्ठे समाभिनयस्तनपावष्ठे ।
 कास्पक्षणभवणगन्धबहे पदेप.
  संध्यालीपु दि घातु मामिलेषु ॥ १३ ॥

 मुर्भेक्षणास्पहपयोदरसोरजामा-
  - पाइयेषु लिपिशो म्यमातु ऋण ।
 गण्डांसकोकचरणपु रवाना
  भीमद्रदाम्बुजपदेषु ममादितास्मा ॥ १४ ॥