पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९५
एकोनविंशः पटलः ।


ततोऽष्टाशरपूर्वय स्मर्तव्यो द्वादशाक्षरः ।
मन्त्री द्वादशमूर्तीस्तु सममित्रास्तनौ स्परुत् ॥ १५ ॥

मष्टपत्यारमका संत्रोक्तोऽयाक्षरो मनुः ।
मष्टानां प्रकृतीनां प चतुर्गामात्मनामपि ॥ १६ ॥

वावशानां तु संयोग मन्त्रः स्याहादशाक्षरः ।
आदित्या वादा प्रोक्ता युक्ता द्वादशमूर्मिभिः ॥ १५ ॥

केशवापिदिष्टाना मूर्तीनी प्रासादिक्षः ।
बादिस्वरयुवा यस्पता: स्युनावश मूर्तयः ॥ १८ ॥

ललाटोदरहस्कण्ठदक्षपाश्वी सनद्ले ।
मथा बामरी पृथु फुदान यथाक्रमम् ॥ १९ ॥

द्वादशाक्षरमन्वं च मानिन्ममि विन्यसत् ।
मूर्यस्थो वासुदेवस्तु व्यामोति समालो मनुम् ।।२०।।

पुनस्तत्मनिपल्यौ किरीदादिमन अपेत् ।
किरीटकेयूरदारपदान्याभाय मन्थावत् ।। २ ।।

मकारान्त पुषहरू च चक्रगदादिकम् ।
साहसपदं क्सा पीताम्बरधरति च ॥ २२॥