पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
प्रपञ्चसारे


वन चामो चिपा र निधी भुम्लारुपाप्रमौ ।
अरुणश्यामलश्यामपाता विनादयो मयाः ॥ ३४ ॥

इन्द्रादयस्तदहिश पूज्या गन्धादिभिः कमात् ।
इति विर्णविधानं तु पञ्चावरणमुच्यते ॥ ३५ ॥

एवमभ्यर्षिते विष्णावुपचारस्तु पूर्ववत् ।
अधिमाधाय कुण्ठे तु प्रयागसमीरितः ।। ३६ ।।

जुद्दयादृष्टभिव्य मनुनाहातारेण तु ।
पृथगष्टशतावस्या हुत्वा दत्वा चलिं ततः ॥ ३७॥

अभिषिच्य गुरुः शिष्यं प्रवदेत्पूर्वदन्मनुम् ।
शात्रिशतनमानेन स तु मन्त्र जपसतः ।
सदर्धसंख्यर्फ धापि झुवाचारो जित्तन्द्रियः ॥ ३८ ॥

 पद्मामनः प्राग्वदनोऽप्रलापी
  नन्मानमास्तनिवाजिदाभिः ।
 मझनबो वाटिभिजत
  नाचिद्रुतं नाचिविलम्वित २ ॥ ३९ ॥