पृष्ठम्:प्रपन्नपारिजातः.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० प्रपक्षपारिजातः वेिन विधानं नित्येषु नोयास्यन्तेि मुमुक्षुभिः । ब्रह्मरुद्रार्जुनब्याससहृस्रकिरभागैवाः ॥ ३१ ॥ ककुत्साऽत्रेयकपिलबुद्धाद्या ये सहस्रशः । शक्त्याऽऽवेशावतारास्ते विष्णोस्तत्कालविग्रह्ाः ॥ ३२ ॥ अनुपास्या मुमुक्षूणां यथेन्द्राग्न्यादिदेवताः । 'यथा भगवतैवोक्तं *विष्वक्सेनाय श्रृण्वते ॥ ३३ ॥ * “ "अनुकालं मुमुक्षूणामनुपास्या' विशेषतः । अनच्र्यानपि वक्ष्यामि प्रादुर्भावान् यथाक्रमम् ॥ ३४ ॥ चतुर्मुखस्तु भगवान् सृष्टिकायें नियोजितः । शङ्करारूयो महृन् रुद्रः संह्रे वेिनियोजितः ।। ३५ ॥ 'मीह्नार्थे तथा बुद्धः व्यासश्चैव मह्ानृषिः । वेदानां व्यसने तन्न देवेन' विनियोजितः ॥ ३६ ॥ अर्जुनो धन्विनां श्रेष्ठो जामदग्न्यो मह्ानृषि:" । वसूनां पावकश्चाऽपि वितेशश्च तथैव च ॥ ३७ ॥

  • (यद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ ३८ ॥ )

यद्यद्विभूतिमत्सर्वॆ "श्रिया जुष्टं विशेषतः । रागद्वेषविहीनं तु स्वतो बलवदुल्बणम् ॥ ३९ ॥ • उक्तार्थस्थेन्ने विष्वक्सेनसंहितावचनान्युपाददते । 1. यथा हि भवतैवोक्तम-पा० ग. 2. विष्वक्सेनस्य श्रृंवतः -पा० क, ग. 8. अधिकृत्य-पा० क. 4. उपास्यम् हि--पा० क, अनुपास्यन्-िपा० ग. 6, कमात्-पा० क. 6. मोहनाद्यन्तदो-पा० क. 7. दैवानाम्--प० क. 3. प्रतापइन्-पा. ब्.ि 9. श्लोकोऽयं “ ऋ” “ ग ’’ पुस्तक्योः न दृश्यते ।। 10. खश्रयम्-या• ह्रि, ग. �