पृष्ठम्:प्रपन्नपारिजातः.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बर्जनीयपद्धति " هي समस्तव्याधिहरणं क्षुद्रमन्नैनॆ साधयेत्' ।। न धारयेज्जटाभारं 'भस्म चैव न 'धारयेत् ॥ ५३ ॥ बाह्मलिंगानि सर्वाणि सन्त्यजेद्यावदायुषम् । यत्र यत्र हेि नीतिस्यात् वैष्णवी शिष्टसम्मिता' ।। तत्र तत्रावसेन्नित्यं नान्यत्रेति मतिर्मम ॥ ५४ ॥ न लेोकवृत्तिं* वर्तेत वृत्तिहेतोः कथञ्चन । सत्सम्मता तु या वृतिः देशकालानुरूपिणी ॥ ५५ ॥ तामास्थितो" न लेभेन हीनां वृत्तिं समाश्रयेत् " । व्यासस्तु भगवानाहृ वजैनीयं सतामिह् ॥ ५६ ॥

  • “न शव्दशास्राभिरतस्य मोक्षो न चापि 'रम्यावसधप्रियस्य ।

न भोजनाच्छादनतत्परस्य न लोकवृत"ग्रहणे रतस्य ॥ ५७ ॥

  • शिश्नोदरे येऽभिरताः सदैव स्तेयानृता वाक्परुषाश्च नित्यम् । व्यपेतधर्मा इति ताविदित्व .... .... संपरिवजैयन्ति ॥ ५८ ॥

एकान्तशीलस्य दृढव्रतस्य पञ्चेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मविद्या"रतमानसस्य मोक्षो ध्रुवो नित्यमहिंसकस्य ॥ ५९ ॥ नाभिनन्देत' मरणं नाभिनन्देत'* जीवितम्’ । कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ।। ६० ।। " महाभारतवचनानि दशैंयन्ति । 1, कारयेतू--पा० क. 2. ललाटे भस्मचन्दने--पा० क. B. चन्दनम्-पा. ग. 4. सम्मता--पा० ग, छे. वृत्तौ-पा० ग. O. आश्रितः-पा० क. 7. एव-पा० क, ग. 8. वितप्रहृणे--प।a क, ग. 9. श्लोकोऽयॆ *' क ‘‘ ख पुस्तकयोः न दृश्यते ॥ 10. गतमानसस्य--पा० क. 11, 12. अभिनिन्देत-पा० क. 1 *. जीवनम्-पा० क. {4, कृतक:-पा० ग. �