पृष्ठम्:प्रपन्नपारिजातः.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० प्रपनपारिजातः ' स्वयं भगवता चेोक्तं * “ ज्ञानी त्वामैव मे मतम् " । बहुजन्मसहृस्रान्ते दिष्टया यस्तु प्रपद्यते' ॥ २ ।। f “ वासुदेवस्सर्वमिति स महात्मा सुदुलैभः ” । उक्ता शाखे भगवता प्रपन्ने कृतकृत्यता ॥ ३ ॥ * तरूिंश्चानुत्तमा प्रीतिः 'स्वस्याऽशेषविशिष्टता । ** विष्णुपायो योऽन्यफल: सेोऽधमः परिकीर्तितः ॥ ४ ॥ ' अन्योपायो विष्णुफल: मध्यमः परिकीर्तितः । माधवांघ्रेिद्वयेोपायेो माधवांघ्रेिप्रयोजनः ॥ ५ ॥ स उत्तमाधिकारी स्यात् क्रुतकृत्योऽद्य जन्मनि* । याः क्रियाः सम्प्रयुक्ताः स्युः एकान्त'गतबुद्धिभिः ॥ ६ ॥ तास्सर्वा शिरसा देवः प्रतिगृह्णाति वै स्वयम् । *भतैरण्वप्युपानीतॆ प्रेम्णा "भूर्येव मे भवेत्" ॥ ७ ॥ भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ” । भक्तशब्दस्तु' मुख्योक्त्या प्रपन्ने पयैवस्यति ॥ ८ ॥ आत्मीयसंहितायां तु '*यथा सेनेश उक्तवान् । * “ सेवा तु प्रोच्यते सद्भिः भक्तिशब्देन भूयसी ॥ ९ ॥ सेवा चात्यन्त"नीचत्वापतिर्हि स्वामिनं प्रति । तस्मात्परस्य" दायैकरसता भक्तिरुच्यते ॥ १० ॥ ° । पीता । विष्वक्सेनसंहितावचनानि दशैंयन्ति । 1. खयमुक्त भगवता-पा० क. एतद्गीतं भगवता-पा० ग. 2. प्रवर्तते-पा० ग. 8. अस्मिन्-पा० क. 4. तस्य-पा० ग. 5. अन्योपायाद्विष्णुफलः स मध्यम इतीरितः-पा० क. 6. अन्यजन्मनि-पा० क. 7. कृत-पा० क. 8. हि-पा० क. 9. तद्भूरि-पा० क. 10. जायते-पा० ग. 11. शब्दस्य मुख्यार्थः-पा० क, ग. 12, तदा-पा० क. 18. नीचत्ववृतिः-पा० क. 14. अनन्यदास्यैक--पा० ग. �