पृष्ठम्:प्रपन्नपारिजातः.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

પર્ છે प्रपन्नपारिजातः चरणैौ शरणे यातः " 'इति मां यस्स्मरेत् सक्त् । ततस्तमितरेोपायव्यवधानविवर्जितम् ॥ ३७ ॥ तदवस्थं 'मृतिप्राप्तौ काष्ठपाषाणसन्निभम् । काष्ठवतु स्वतोदेहे मनश्वेष्टविवर्जितम् ॥ ३८ ॥

  • परपबोधासज्ञे तु विलुठप्तहृदयं ततः । * आत्मवत् स्वयमन्यैश्च हितस्मरणवर्जितम् ॥ ३९ ॥

आश्रितेषु प्रसुप्तेषु पुरुषो यो ‘व्यवस्थितः । कामं कामं निर्ममाणः तेषां जागर्ति सिद्धये ॥ ४० ॥ सोह्माश्रिततन्त्रात्मा स्मरामि च तदा स्वयम् । ' इमं मद्भोगयोग्ये तु कृपपूिर'प्रकाशनात् ।। ४१ ।। नयामि परमं स्थानम् अर्चिरादिगतिं विना । गरुडस्कन्धमारोप्य यथेष्टमनिवारितः " ॥ ४२ ॥

  • (एत'"मभावयुक्तस्य प्रपन्नस्य तु पार्श्वतः) ।

अपयान्ति 'द्रुतं भीताः पाशिनो यमकिंकराः ॥ ४३ ॥ अयं न कस्यचिद्भृत्यः पराशरशुक्रौ यथा ॥ ४४ ॥ " विष्णुपुराणे : “स्वपुरुषमभिवीक्ष्य पाशह्स्तं वदति यम: केिलं तस्य कर्णमूले । परिहृर मधुसूदनप्रपन्नान् प्रभुरह्नमन्यनृणां न वैष्णवानाम् ॥ ४५ ॥ 1. तथैवास्म्यहमच्युत-पा० ग. 2. मृतिं प्राप्तम्-पा० क. 8. देहम्-पा० क; देहगुणचेष्टादि---पा० ग. 4. परे प्रबुध्य-पा० क, 5. अश्मवत्खयमन्यञ्च ।। 6, हृदि स्थितः-पा० क. 7• तै तु-पा० क ; मद्योगयोग्यभोग्यं तम्-पा० ग. 8. रूप-पा० क. 9. कुण्डलितो भागः “ क” पुरूतके न ॥ 10. एवम् -पा० ग. 11• ध्रुवम्--पा० क. 1४. एतत्र दृश्यते ‘‘ कि ” “ ख ** पु'्वयोः । . �