पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/38

एतत् पृष्ठम् परिष्कृतम् अस्ति

कठिनपदानां वाक्यानाञ्च विवरणम् ।

पृष्ठम् अङ्कः
दारिद्र्योपेतः निर्धनः
" वार्द्धकभावे वृद्धावस्थायाम्
" आत्मविचेष्टितम् आत्मनः कृत्यम्
" स्मरसि स्मरिष्यसि
" आसादितम् प्राप्तम्
वनगहने वनस्य गहरे
" तन्मात्रम् यावदिष्यते, तावदेव
" सीदामः क्लेशं प्राप्नुमः
" भूयोपि ( खनित्वा ) पुनरपि
" राजकुले न्यायालये
धर्माधिकरणम् न्यायालयः
" प्रो‌……न्तौ चौर्यरूपं दोषं परस्परमारोपयन्तौ स्वकीयमभियोगं निवेदितवन्तौ ।
" धर्मा………षैः न्यायालयाध्यक्षैः
" दिव्यार्थे शपथाय
" दृष्टः विचरितः