पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/39

एतत् पृष्ठम् परिष्कृतम् अस्ति
( २ )
" परिण……..ति अस्माकं भविष्यति
" प्रोच्य साक्ष्यं दत्त्वा
" सत्यश्रावणम् "किमेतत्सत्यम् ?" इत्येवं भावयित्वा यदा पृच्छामि ।
" १० निग्रहं दण्डम्
शिशुवैराग्यात् शिशुहेतोरुद्भूताद् वैराग्यात्
" कुलीरकः "केकडा,, इत्यार्यभाषायां प्रसिद्धो जलचरः
सत्यानृतम् सत्येन युक्तमनृतम् ।
" प्रक्षिप क्षिप, विस्तारय
" अन्तःपुरे यत्र राज्ञां स्त्रीजनो निवसति तत्र
" विश्वासस्थानम् विश्वासपात्रम्
" मुहुर्मुहुः वारं वारम्
शितधारेण तीक्ष्णेन
" पूर्व…….. पूर्वजन्मनः संस्काराणां वशात्
" चेटितम् हुतम् ।
ध्वांक्षाः काकाः
" किराताः वननिवासिनो लुण्टकाः
" मोचयित्वा उत्तार्य ।
" मुञ्चामि मोचयामि