पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/40

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३ )
वीर्य्यातिरेकात् बलस्योन्मादात्
" सारङ्ग…….. सारङ्गो हरिणः
" समयधर्मः नियमव्यवस्था
" प्राणयात्रा प्राणरक्षा
" श्वापदः पशुः
निर्वृतिभाजः निश्चिन्ताः
" भव्यः उत्तमः
" क्षुत्……..ण्ठः क्षुधया शुष्यत्कण्ठः
" सृ……..लिहत् ओष्ठप्रान्तौ दन्तैश्चर्यन्
" निपात्य निहत्य
१० प्रस्तावम् आगमनावसरम्
" ११ विष्कम्भिताः अवरुद्धाः
११ मत्स्यजीविभिः ये मत्स्यादीनेव विक्रीय स्वकीयामाजीविकां कुर्वन्ति, तैः,
१२ कुलि……..भम् विद्युत्पातोपमम्
१३ परिजनेन परिवारेण
" सारमेयाः कुकुराः
" अपूर्वम् विलक्षणम्
" सिंह……..तपः द्वीपी, चित्रकः( चीता) वृकः कुकुराकारो हिंसकः पशुः ( भेडिया )