पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/41

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४ )
१४ समन्तात् सर्वासु दिक्षु
" प्रभुत्वे स्वामिपदे
" छत्रच्छायायाम् ममाधीनम्
" अर्धचन्द्रम् गलहस्तम्
१५ पुलकिततनुः प्रफुल्लशरीरः
" वाहिताः छलिताः
" कृत……..ग्रहः यो नियमेनाग्निहोत्रं विदधाति, सः
" पशुम् गाम् ( हवनार्थं दुग्धाद् घृतनिष्पादनाय )
१६ हिम……..यते शैत्यं नाश्यते
" वल्लभः प्रियः
" स्तोकम् किञ्चित्
१७ सचेलम् सवस्त्रम्
" निस्तब्धः निश्चेष्टः
१८ समयः प्रतिज्ञा
" प्रवर्तते…….. क्रिया न प्रवर्तन्तेवाणीचापि न प्रवर्तते
१९ पथ्यंकुरु भोजनेन हितं सम्पादय
२० ज्येष्ठ……..ङ्गात् ज्येष्ठभ्रातुःपलायनात्
" परुषतराणि कठोराणि
२१ स्व……..भव शृगालेष्वेव गत्वा निवस
" दारिद्र्योपहतः निर्धनतारूपेणदुःखेन दुःखितः
" अधिष्ठाने स्थाने