पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/42

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ५ )
२२ दासेरकेण उष्ट्रीशिशुना
" भव्यम् कल्याणम्
" कलभानाम् दासेरकाणाम्
२३ अधिष्ठानोपवने समीपस्थे वने
" गाहमानानाम् भ्रमताम् ।
" निभृतः गुप्तः
" लम्फयित्वा कूर्दित्वा
२४ लागुडिकः लगुडधारी
" मृग……..भुक्ताः मृगमांसभोजिनः
२५ अपवाहितः दूरीकृतः
" भागिनेयः भगिनीसुतः
" द्वीपी चित्रकः
" रक्षपालः लागुडिकः (रक्ष्यंवस्तु पालयतीति)
२६ विश्रब्धः विश्वस्तः
" प्रनष्टः प्रधावितः
२७ कर्कटकः कुलीरकः
" अभिषिञ्चन् आर्द्रयन्
" माम मातुल ( सामान्यतः वयोवृद्धसम्बोधनम् )
" उपलक्षितम् अवबुद्धम्
" प्रायोपवेशनम् उपवासः
" उद्धरिष्यति बीजमात्रमपि नावशिष्टं स्थास्यति