पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/43

एतत् पृष्ठम् परिष्कृतम् अस्ति
( ६ )
२८ तात सामान्यतो वयोवृद्धसम्बोधनम्
" नित्या……..ति नित्यं तथैवाहारवृत्त्या जीवति
" स्नेहसम्भाषः स्नेहालापः
" निर्विण्णः खिन्नः
३० गृहमेधिनाम् गृहस्थानाम्
" अन्न……..नाञ्च अन्नं गोधूमादि, पानंदुग्धादि, चोष्यमाम्रादि, लेह्यं चटनीत्यादि प्रसिद्धम्
३१ देवगुरुकुतः ईश्वरगुरुकुतः
" कञ्चुकिनः राज्ञामन्तःपुरसेवकाः
३२ सार्थ……..द्भवः स्वयूथाद् भ्रष्टतयोत्योत्पन्नः ।
" मरकतसदृशानि हरितानि
" दन्तमुशलयोः मुशलसदृशयोर्दन्तयोः
३३ पथ्याशीः क्षुधाविष्टः ?
" पथ्यक्रिया क्षुन्निवृत्तिः
३४ अन्त्यां दशाम् मृत्युम्
" महती अवस्था अतिदुर्दशा
" स्वामिनः प्रसादस्य अद्य यावत् स्वामिना कृतायाः कृपायाः
३६ १३ मायोपजीविनः कपटिनः

॥ इति ॥