पृष्ठम्:बीजगणितम्.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - किसी शब्द के आदि वर्ण लिखने से संकर आदिक दोष न हो तो उसका लिखना योग्य है तो भी पूर्व आचार्यों के अनुरोध से 'भावित ' यह संज्ञा की इससे ' तद्भाविनं चासमजातिघाते ' यह सूत्रखण्ड उपपन्न हुआ ॥ ८ ॥ १ ॥ , गुरायः पृथग्गुण कखण्डसमो निवेश्य - स्तैः खण्डकैः क्रमहंतः सहितो यथोक्त्या । अव्यक्तवर्गकरणी गुनास चिन्त्यो व्यक्तोक्कखण्डगुणना विधिरेवमंत्र ॥ १० ॥ अथ शिष्यजनसौकर्यार्थ 'गुण्यस्त्वधोधो गुणखण्डतुल्यः - इत्यादिव्यक्लोक्कखण्डगुणनं वसन्ततिलकया विशदयति-गुण्य इति । गुणकावन्ति खण्डानि तावत्सु स्थानेषु पृथग्गुण्यो निवेश्यः । अत्र खण्डानि संज्ञाभेदेन अवगन्तव्यानि | अथ पृथङ्- निवेशितो गुण्यस्तैर्गुण करखण्डैः प्रथमस्थाने प्रथमखण्डेन, द्वितीय- स्थाने द्वितीयखण्डेन, तृतीयस्थाने तृतीयखण्डेन, एवं क्रमेण 'स्याग्रूपवर्णाभिहतौ तु वर्ण:-' इत्यादिना गुणितः सन् यथोक्त्या पूर्वोकप्रकारेण + योगोऽन्तरं तेषु समानजात्यो :- "इत्यादिना योगे युतिः स्यात् क्षययोः स्वयोर्वा - ' इत्यादिना च सहितः । अव्यक्तगण अव्यक्तवर्गकरणीगुणनासु तथा अव्यक्गुणनासु वर्गार्थ वर्गगुणनासु करणीगुपनासु च व्यक्तोक्कखण्डगुणना विधि- रेवं चिन्त्यः । एवमन्येऽपि गुरखनप्रकारा द्रष्टव्याः ॥ १० ॥ ( अब शिष्यजनों की सुगमता के लिये ' गुण्यस्त्वधोधों गुणखण्डतुल्यः इस व्यक्तोक्न खण्डगुणन को विशद ( खुलासा ) करते हैं --- गुणक के जितने खण्ड किये जावें उतने स्थानों में अलग अलग गुण्य को स्थापन करो और उन स्थापित किये हुए गुण्य खण्डों को इस कम से गुणो कि प्रथम स्थान में प्रथम खंण्ड से, दूसरे स्थान में दूसरे