पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/११३

पुटमेतत् सुपुष्टितम्
१०५
सुब्रह्मण्यसहस्रनामस्तोत्रम्

औदार्यस्त्वौषधाकारस्त्वौषस्त्वोषधधारकः ।
अंशुमाल्यंशुमालाड्य अम्बिकातनयोऽन्नदः ॥२०
अन्धकारिसुतोऽन्धत्वहारीत्वम्बुजलोचनः ।
अस्तमायोऽमराधीशो ह्यस्पष्टोऽस्तोकपुण्यदः ॥ २१
अस्तामित्रोऽस्तरूपश्चास्खलत्सुगतिदायकः ।
कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ॥ २२
कामदः कारणः काम्यः कमनीयः कृपाकरः।
काञ्चनाभः कान्तियुक्तः कामी कामप्रदः कविः ॥२३
कीर्तिकृत् कुक्कुटधर कूटस्थः कुवलेक्षणः ।
कुङ्कुमाङ्गक्लमहरः कुशलः कुकुटध्वजः ॥२४
कृशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् ।
कामरूप: कल्पतरुः कान्तः कामितदायकः ॥ २५
कल्याणकृत् क्लेशनाशः कृपाळुः करुणाकरः ।
कलुषघ्नः क्रियाशक्तिः कठोरः कवची कृतिः ॥ २६
कोमलाङ्गः कुशप्रीतः कुत्सितघ्नः कलाधरः।
ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ॥ २७