पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१२६

पुटमेतत् सुपुष्टितम्
११८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सुरारिघ्नस्स्वर्णवर्णस्सर्पराजस्सदाशुचिः ।
सप्तार्चिर्भूस्सुरवरस्सर्वायुधविशारदः ॥१२४
हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः ।
हस्तचित्रायुधधरो हृताघो हसिताननः ॥१२५
हेमभूषो हरिद्वर्णो हृष्टदो हृष्टिवर्धनः ।
हेमाद्रिसिद्धंसरूपो हुङ्कारो हतकिल्बिषः ॥ १२६
हेमाद्रिजातातनुजो हरिकेशो हिरण्मयः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ ११७
हिरण्यवर्णो हितकृत् हर्षदो हेमभूषणः ।
हरप्रियो हितकरो हतपापो हरोद्भवः ।। १२८
क्षेमदः क्षेमकृत् क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः।
क्षेत्रपालः क्षमाधारः क्षेमक्षेत्रः क्षमाकरः ॥ १२९
क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षाळिताघः क्षितिधरः क्षीणसंरक्षणक्षमः॥ १३०
क्षणभङ्गुरसन्नद्धघनशोभी कपर्दकः ।
क्षितिभून्नाथतनयामुखपङ्कजभास्करः ॥१३१