पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१४२

पुटमेतत् सुपुष्टितम्
१३४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

कृताज्ञास्सन्तस्ते विविधकृतिरक्षाभृतिकरा
अतस्सर्वैश्वर्यं तव यदपरिच्छेद्यविभवम् ॥ १२
नमस्ते स्कन्दाय त्रिदशपरिपालाय महते
नमः क्रोशाभिख्यासुरदलनदक्षाय भवते ।
नमश्शूरक्रूरत्रिदशरिपुदण्डाध्वरकृते
नमो भूयो भूयो नतिकृदवने जागरवते ॥ १३
शिवस्त्वं शकिस्त्वं तदुभयतमैक्यं पृथगसि
स्तवे ध्याने पूजाजपनियममुखेष्वभिरताः ।
भुवि स्थित्वा मोगान् सुचिरमुपभुज्य प्रमुदिता
भवन्ति तत्स्वाने तदनु पुनरावृत्तिविमुखाः॥ १४
गुरोर्विद्यां लब्ध्वा सकलभयहन्त्री जपपरा:
पुरश्चर्यामुख्यक्रमविधिजुषो ध्यननिपुणाः ।
व्रतस्थैः कामस्वैरभिलषितवाञ्छां प्रियभुज-
श्चिरं जीवन्मुक्ता जगति विजयन्ते सुकृतिनः॥१५
शरज्योत्स्नाशुभ्रं स्फटिकनिकुरुम्बामरुचिरं
स्फुरन्मुक्ताहारं धवलवसनं भावयति वः।