पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/१८

पुटमेतत् सुपुष्टितम्
१०
बृहत्स्तोत्ररत्नाकरे-प्रथमभागः

सीव्राशिरोधृतपदो ज्वालिनीमौळिलालितः।
नन्दानन्दितपीठभीः भोमदाभूषितासनः॥३०
सकामदायिनीपीठः स्फुरदुप्रासनाश्रयः।
तेजोवतीशिरोरत्नस्सत्यानित्यवतंसितः॥
मविघ्निनाशिनीपीठस्सर्वशक्त्यम्बुजालयः॥
लिपिपद्मासत्यधारो वहिघासत्रयालयः॥
क्षन्नतप्रपदो गूडगुल्फ्स्संवृतपार्ष्णिकः।
पीनजङ्घश्श्लिष्टजानुः स्थूलरूपो नमत्कटिः॥३३
निम्ननामिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः।
पीनस्कङ्हो कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः।
मग्नवामरदस्तुङ्गदक्षदंतो महाहनुः।
हस्वनेत्रश्यश्शूर्पकर्णो निबिडमस्तकः॥
अम्बकाकारकुम्भाप्रो रत्नमौळिर्निरङ्कुशः।
सर्पहारकटीसूत्रस्सर्पयज्ञोपवीतवान्॥
सर्पकोटीरकटकः सर्पप्रैवेयकाङ्गदः।