पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२१७

पुटमेतत् सुपुष्टितम्
२०९
शिवमहिम्नस्तोत्रम्

मही पादाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्धास्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्क्षायै त्वं नटसि ननु वामैव विभुता ॥ १६
वियद्व्यापी तारागणगुणितफेनोपमरुचिः
प्रवाहो वारां यः पृषतलघुष्टः शिरसि ते ।
जगद्दीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ।। १७
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-
विधेयः क्रीडन्त्यो न खलु परतन्त्रः प्रभुधियः ॥ १८
हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ १९