पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२२९

पुटमेतत् सुपुष्टितम्

विरहीव विभो प्रियामयं
परिपश्यामि भवन्मयं जगत् ॥ १२
बहवो भवताऽनुकम्पिता:
किमितीशान न मानुकम्पसे ।
दधता किमु मन्दराचलं
परमाणुः कमठेन दुर्धरः ॥ १३
अशुचिं यदि मानुमन्यसे
किमिदं मूर्ध्नि कपालदास ते ।
उत शाठ्यमसाधुसङ्गिनं
विषलक्ष्मासि न किं द्विजिह्वधृक्॥ १४
क्व दृशं विदधामि किं करो-
म्यनुतिष्ठामि कथं भयाकुलः ।
क्व नु तिष्ठसि रक्ष रक्ष मा-
मयि शम्भो शरणागतोऽस्मि ते ॥ १५
विलुठाम्यवनौ किमाकुल:
किमुरो हन्मि शिरश्छिनद्मि वा।
किमु रोदिमि रारटीमि किं
कृपणं मां न यदीक्षसे प्रभो ॥ १६