पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२४८

पुटमेतत् सुपुष्टितम्
२४०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।
दन्तितत्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः॥
किं वाऽनेन धनेन वाजि-
करिभिः प्राप्तेन राज्येन किं
किंवा पुत्रकलत्रमित्रप-
शुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि
रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो
भज भज श्रीपार्वतीवल्लभम् ।।
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥