पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२६१

पुटमेतत् सुपुष्टितम्

॥ निर्वाणदशकम् ॥

न भूमिर्न तोयं न तेजो न वायु-
र्न खं नेंद्रियं वा न तेषां समूहः ।
अनैकान्तिकत्वात्सुषुप्त्येकसिद्ध-
स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ।। १
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहानात्तदेको ॥ २
न माता पिता वा न देवा न लोका
न देवा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको ॥ ३
न सांख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेको ॥ ४
न शुक्लं न कृष्णं न रक्तं न पीतं
न पीनं न कुब्जं न ह्स्वं दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वान्तदेको ॥ ५