पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/२७२

पुटमेतत् सुपुष्टितम्

२६४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

चेलं नीलं वसानः करत-
लविलसत्काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥
अम्भोजाभ्यां च रम्भारथच-
रणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
र्बिदेनेन्दोश्च कम्बोरुपरि-
विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि सम्पादितमु-
पजनिताडम्बरं शम्बरारे:
शम्भोरसम्भोगयोग्यं किमपि
धनमिदं सम्भवेत्ससम्पदे नः ॥
वेणीसौभाग्यविस्मापितत-
पनसुताचारुवेणीविलासा-
न्वाणीनिर्धूतवाणीकरत-
लविधृतोदारवीणाविरावान् ।