पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३३

पुटमेतत् सुपुष्टितम्

॥ दशश्लोकी ॥

न भूमिर्न तोयं न तेजो न वायु-
र्न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात्सुषुप्यैकसिद्ध-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ १
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणा ध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहाना-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ २
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थ ब्रुवन्ति ।
सुषुप्तौ निरस्ताविशून्यात्मकत्वा-
तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ ३
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।