पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३६

पुटमेतत् सुपुष्टितम्

॥ दशश्लोकीस्तुतिः ॥

साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणास्साम्बेन सन्तारिताः।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिस्साम्बे परब्रह्मणि ॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्तास्स्वयं
यं शम्भु भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
साललानियोजितास्सुमनस्स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२
क्षोणी यस्य रथो रथाङ्गयुगळं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिस्सारथिः।
तूणीरो जलधिर्हयाश्श्रुतिचयो
मौर्वी भुजङ्गाधिपस्तस्मिन्मे...॥ ३
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैस्स्रमं
येन स्वीकृतमब्जसम्भवशिरस्सौवर्णपात्रैस्समं ।