पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३८

पुटमेतत् सुपुष्टितम्
३३०
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


मिध्यावाचमपूज्यमेव सततं
हंसस्वरूपं विधिं तस्मिन्मे ...॥ ८
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते।
ॐकारार्थविवेकिनी श्रुतिरियं
चाचष्ट तुर्यं शिवं तस्मिन्मे ...॥ ९
विष्णुब्रह्मसुराधिपप्रभृतयस्सर्वेऽपि देवासुरा-
सम्भूताज्जलधेर्विषात्परिभवं प्राप्ता यमेत्येश्वरम् ।
यानार्तंश्छरणागतानिति सुरा
न्योऽरक्षदर्धक्षणात्तस्मिन्मे ...॥ १०

॥ इति श्रीमच्छङ्कराचार्यविरचिता दशश्लोकीस्तुतिः सम्पूर्णा ॥