पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३९

पुटमेतत् सुपुष्टितम्

श्रीदक्षिणामूर्त्यष्टकम्

मन्दस्मितं स्फुरितमुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आतास्रकोमलजटाघटिर्तेन्दुरेख-
मालोकये वटतटीनिलयं दयालुम् ॥१
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं शनै-
र्मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि
महायोगीव यस्स्वेच्छया तस्मै... ॥ ३
यस्यैव स्फुरणं सदात्मकमसत्कल्यार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रिताम् ।