पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
श्रीदक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम्

गर्भान्तस्था: प्राणिन एते भव-
पाशच्छेदे दक्षं निश्चित्तवन्तः शरणं यम् ।
आराध्याङ्घ्रिम् प्रस्फुरदम्भोरुहयुग्मं तं ...॥ ५
वक्त्रं धन्यास्संसृतिवार्धेरतिमात्रा-
द्भीतास्सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं तं ... ॥ ६
तेजस्तोमैरङ्गदसङ्घट्टितभास्व-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः।
तेजोमूर्तिं खानिलतेजप्रमुखाब्धितं... ॥ ७
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासारूपफलार्थी क्षितिदेवस्तं... ॥ ८
क्षिप्रं लोके यं भजमानः पृथुपुण्य:
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः।
प्रत्यग्भूतं ब्रह्म परं सत्रमते यस्तं... ॥ ९