पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४३
मृत्युञ्जयमानसिकपूजास्तोत्रम्

स्नानं सुवोयैः समुदाचर त्वं
मृत्युञ्जयानन्तगुणाभिराम ॥९
आनीतेनातिशुभ्रेण कौशेयेनामरसद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११
विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चन हेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
माधरस्व मृत्युञ्जय भक्तिगम्य ॥ १२
भीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितं ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४