पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

चम्पकपङ्कजकुरबक कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥... ॥१६
माणिक्यकेयूरकिरीटहारैः
काश्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोग्मज्ञै-
रङ्गानि मृत्युञ्जय भूषयामि ॥ १७
गजवदनस्कन्दधृतेनातिस्वच्छेन चामरयुगेन ।
गलदपलकाननपनं मृत्युञ्जय भावयामि हृत्पद्मे ॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं कानञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय तेऽर्पयामि ॥१९
मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसत्पार्श्वे।
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥