पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


मौक्तिकचूर्णसमेतैर्मृगमदघनसारवासितैः पूगैः ।
पणवर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७
नीराजनं निर्मलदीप्तिमद्धि-
दीपाङ्कुरैरुज्वलमुच्छ्रितश्च ।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय ॥३८
विरिश्चिमुख्यामरबृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूषे पुनरयमीश्वर ॥ ३९
पुन्नागनीलोत्पलकुन्दजाजी
मन्दारवल्ली करवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्क विनिवेशयामि ॥४०
पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम् ।