पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३८१

पुटमेतत् सुपुष्टितम्
३७३
वटुकभैरवसहस्रनामस्तोत्रम्

हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः । ६९
हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः ।
हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ।। ७०
हरीशो हन्त्रिको हीरो हरिनाम परायणः ।
हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१
इरो हरपतिर्हारो हरिणीचित्तहारकः ।
हरो हितो हरिप्राणो हरिवाहनशोमनः ।। ७२
हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः ।
हुताशनो हवी हिक्को हालाहलहलायुधः ।। ७३
हलाकारो हलीशानो हलिपूज्यो हलिप्रियः ।
हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४
हरबन्धो हराधीशो हरान्तको हराकृतिः।
हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५
हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः ।
हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६
हाटको हाटकप्राणो हाटभूषणभूषकः ।