पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४००

पुटमेतत् सुपुष्टितम्

॥ परमेश्वरस्तुतिः ॥



ऋषय उवाच:-
नमा शससे तुभ्यं कृतान ाय त्रिशूलिने ।
विकटाय कराळाय कराळवदनाय च ॥ १
अलूपाय सुरूपाय विश्वरूपायते नमः ।
कटङ्कटाय रुद्राय स्वाहाकाराय वैनमः॥ २
सर्वप्रणतदेहाय स्वयं च प्रणतात्मने ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥ ३
नीलकण्ठाय देवाय चिताभस्मांगधारिणे।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ ४
आत्माच सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ।
पर्वतानां महामेरुर्नक्षत्राणाञ्च चन्द्रमाः ॥ ५
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ।
ओङ्कारस्सर्वदेवानां ज्येष्ठस्साम च सामसु ॥ ६