पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

४०६ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:


जगन्मयी जगद्रूपो मृडाणी मृत्युनाशनः ।
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥ १६
रमावाणी सुसंसेव्या विष्णुब्रह्मसुसेवितः ।
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ।। १७
चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः।
कम्बुकण्ठी कालकण्ठो वज्रेशी वज्रिपूजितः ॥ १८
त्रिकण्टकी त्रिभङ्गीशः भस्मरक्षा स्मरान्तकः ।
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः॥ १९
चिन्तामणिगृहावासा मन्दराचलमन्दिरः ।
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥ २०
मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता।
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥ २१
श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः।
श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ।। २२
दशशीर्षसमायुक्ता पश्चविंशति शीर्षवान् ।
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः॥ २३