पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
 

॥ मार्कण्डेयशिवाष्टकम् ॥


   सदा गोदावर्यास्तटनिकटवासं पशुपतिं वदान्यं
सर्वेशं वरदमखलार्थैकघटनम् । शिवं गौरीनाथं
शशिधरमनन्तार्चितपदं भजे मार्कण्डेय भसितनिटलं
भव्यनटनम् ॥ १
   सदा कैलासाद्रिस्वपदमनघं सर्वजगतां प्रभु श्री-
विश्वेशं प्रकटितपरंधाम सरथम् । नटेशं गौरीशं
ललितरविचन्द्रानलदृशं भजे ...॥ २
   महादेवं सर्वं मधुरिपुसखं मङ्गळकरं परंशम्भुं
साम्बं पुरमथनमीशं भवहरम् । स्मरारिं सर्वज्ञं स्मर-
हरमनादिं मृगधरं भजे ... ॥ ३
   प्रदोषेषु स्वान्तं प्रबलतरतौर्यत्रिककृतं त्रयत्रिंश-
त्कोटित्रिशदप्रवरैः संपरिवृतम्। रमावाणीन्द्र श्रीपति
विधिकृतोल्लास्यकरणं भजे ...॥ ४