पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

मार्कण्डेय शिवाष्टकम् ४२१


   भवानीहृत्पद्मारुणमहिनि नीलोत्पलगळं सह-
स्रारे पद्मानिशमविवसन्तं सुरगुरुम् । स्तुतिभ्यो
भक्तानां निखिल सुखदं सुस्थिरपदं भजे ... ॥ ५
   शिवस्त्वं विष्णुस्त्वं सकलभुवनस्त्वं रविशशी
नभस्त्वं कायस्त्वं सकलजगदात्मा त्वमसि भो ।
यतिर्देयं सान्ते सुखतमखिलं जैमिनिवरैः भजे ॥ ६
   सदोच्चैराह्वानं हरहरहरेति प्रवचसा सदा भक्त्या-
नन्दो शिवशिव शिवेति स्वमनसा । स्तुतिं वारं
वारं भवभवमभवेति प्रतिभया भजे ... ॥ ७
   यमाहूतं भीतं मुनिवरनुतं पाशनिहर्ति भवन्तं
सद्भक्त्या हृदि शिशुमवन्तं करुणया। शरण्यं भक्ता-
नां परमगतिमीशं परशिवं भजे मार्कण्डेयम् ॥ ८
श्रीकोलाचलसद्वंशवारिधेस्तु सुधाकरः ।
यज्ञेशो भूसुरश्चक्रे मार्कण्डेयशिवाष्टकम् ।। ९

॥ इति श्रीमार्कण्डेय शिवाष्टकम् ॥