पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४३५

पुटमेतत् सुपुष्टितम्
४२७
गङ्गाधरस्स्तोत्रम्

 बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वा नम्यविरिञ्चिरम्यनगरे पूजां त्वदीयां भज-
न्नार्त ...॥ ५

 संत्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके-
ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन्यः कृपया समस्तविबुधात् जित्वा पुरारीन्
क्षणा दार्तत्राण...॥ ६

 श्रौतस्मार्तपथो पराङ्भुवमपि प्रोद्यन्महापातकं
विश्वाधीशमपत्यमेव गतिरित्यालापवन्तं सकृत् ।
रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्त्रताण...॥ ७

 गाङ्गं वेगमवाप्यमान्यविबुधैस्सोढुं पुरा याचितो
दृष्ट्वाभक्तभगीरथेन विनतो रुद्रोजटामण्डले। कारुण्या
दवनीतले सुरनदीमापूरयन्पावनी मार्तत्राण परा-
यण...॥ ८


॥ इति श्रीमदप्परय्यदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥