पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४६१

पुटमेतत् सुपुष्टितम्
४५३
दक्षिणामूर्तिस्तोत्रम्

जयाखण्डितसौभाग्य जयचण्डीश भावित ।
जयानन्तति कान्तैक जयशान्तजनेडित ॥ ३९
जय त्रय्यन्तसंवेद्य जयाङ्ग त्रितयातिग ।
जयनिर्भेदबोधात्मन् जयनिर्भावभावित ॥ ४०
जयनिर्द्वन्द्व निर्दोष जयाद्वैतसुखाम्बुधे ।
जयनित्यनिराधार जयनिष्कळनिर्गुण ॥ ४१
जयनिष्क्रियनिर्माय जयनिर्मलनिर्भय ।
जयनिश्शब्दनिस्स्पर्श जयनीरूपनिर्मल ॥ ४२
जयनीरस निर्गन्ध जयनिस्पृह निश्चल ।
जयनिस्सीम भूमात्मन् जयनिष्पन्द नीरधे ॥ ४३
जयाच्युत जयातर्क्य जयानन्य जयाव्यय ।
जयामूर्त जयाचिन्त्य जयाग्राह्य जयाद्भुत ॥ ४४
इति श्रीदेशिकेन्द्रस्य स्तोत्रं परमपावनम् ।
पुत्रपौत्त्रायुरारोग्यसर्वसौभाग्यवर्धनम् ॥ ४५
सर्वविद्यापदं सम्यगपवर्गविधायकम् ।
यः पठेत्प्रयतो भूत्वा ससर्वफलमश्नुते ॥ ४६